B 374-50 Brahmayajñavidhāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/50
Title: Brahmayajñavidhāna
Dimensions: 26.2 x 9.7 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1398
Remarks:
Reel No. B 374-50 Inventory No. 12810
Title Brahmayajñavidhāna
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.2 x 9.7 cm
Folios 4
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation brahma. and in the lower right-hand margin under the word rāma
Date of Copying ŚS(!) (VS)1981
Place of Deposit NAK
Accession No. 4/1398
Manuscript Features
Excerpts
«Beginning: »
śrīgaṇeśāye(!) namaḥ
atha brahmayajñaṃ (vyākhyāsyāmaḥ ||) oṃ tatsat adyeha śrīparameśvaraprītyarthaṃ yathāśaktyā brahmayajñenāhaṃ yakṣye oṃ iṣetvetyādimantreṣu khaṃbrahmānteṣu daśapraṇavasahiteṣu yāḥ kriyās tatra vivatvān(!) ṛṣiḥ prajāpatir devatā sarvāṇi ⟨‥⟩ chandā guṃ si sarvāṇi yaju guṃ ṣi sarvāṇi samāni pratiliṅgoktādevatā brahmayajñārambhe viniyogaḥ (fol. 1v1–5)
«End: »
athāto dharmajijñāsā athāto brahmajijñāsā yogīśvaraṃ yājñavalkyaṃ nā[[rā]]yaṇaṃ namaskṛtya oṃ brahmaṇe namaḥ
oṃ [[iti]] vidyātapoyonir ayoni[r] viṣṇur īḍita
brahmayajñārcito devaḥ prīyatāṃ me janārddanaḥ
❖ oṃ yasya smṛtā(!) anena yathājñānena yathāśakti brahmā(!)yajñākho(!)na karmaṇā śrībhagavān parameśvaraḥ prīyatām oṃ tatsan na mama || || (fol. 4r3–7)
«Colophon: »
ī(!)ti bra[hma]yajña śamāptaṃ(!) śāke indugajā⟨‥⟩nanda indumite tapase site mande sūryatithau brahmayajñāṃ īṃdratuṣṭai dvijo ʼlikham(!) || || || || śrīrāmāya namaḥ śrīkṛṣṇāya namaḥ śrīsarasvatyai namaḥ || || || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 4r7–5v3)
Microfilm Details
Reel No. B 374/50
Date of Filming 01-03-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 27-08-2009
Bibliography